A 421-8 Muhūrtamārtaṇḍa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 421/8
Title: Muhūrtamārtaṇḍa
Dimensions: 22.5 x 9.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1101
Remarks:
Reel No. A 421-8 Inventory No. 44678
Title Muhūrttamārttaṇḍa
Author Nārāyaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing folios are: 13v–14r
Size 21.5 x 9.5 cm
Folios 32
Lines per Folio 6–7
Foliation figures in the upper left-hand margin under the abbreviation mu. mā. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying ŚS 1493
Place of Deposit NAK
Accession No 4/1101
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sindūrollasitam ibhendravaktram ambāṃ
śrīviṣṇuṃ viyaticarān gurūn pra(2)ṇamya ||
bahvarthaṃ vibudhamude laghuṃ muhūrtta-
mārttaṇḍaṃ sugamam ahaṃ tanomi siddhyai || 1 ||
yāmārddhaṃ ku(3)likaṃ dinarddhim †avamaṃ† pūrvaṃ dalaṃ parighaṃ
viṣṭiṃ vaidhṛtipātasaṃkramagaṇaṃ gaṇḍāntam ekārgalam (4) ||
kṛṣṇānaṃgacaturddinaṃ raviśaśikrāntyoḥ samatvaṃ khalāṃ horāṃ
rātridinārddhake kṣayadinaṃ pitro(5)r janany ārttavam || 2 || (fol. 1v1–5)
End
(yaṃ) ṣaṣtyā(7)yutaśatavṛttavaddham enaṃ
mārttaṇḍaṃ paṭhati naraḥ sa viśvapūjyaḥ ||
bahvāyuḥ sukhadhanaputramitrabhṛtyān
saṃprāpnoty avikaladhī(8)(ś ca) tīrthasiddham || 1 ||
tryaṃkendra1493pramite varṣe śālivāhanajanmataḥ ||
kṛtas tapasi mārttaṇḍo yamalaṃ jayatūṅgataḥ (!) || (9) || 2 ||
pūrvavākyārtham ādāya graṃtho yaṃ racito laghuḥ ||
paṭhanārthaṃ aśaktānām aṅgīkāryāḥ budhaiḥ sadā || 3 || (!)|| || || || || (fol. 32v6–9)
Colophon
iti cāturmāsyayājiputranārāyaṇaviracito muhūrttamārttaṇḍaḥ samāptiṃ paphāṇa || || śubham astu || || †sataṃ† bhū || (fol. 32v10)
Microfilm Details
Reel No. A 421/8
Date of Filming 08-08-1972
Exposures 35
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 4r and 5r
Catalogued by MS
Date 30-04-2007
Bibliography